||Sundarakanda ||

|| Sarga 15||( Slokas in English script)

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

हरिः ओम्

sundarakāṇḍ.
atha paṁcadaśassargaḥ

savīkṣamāṇa statrasthō mārgamāṇaśca maithilīm|
avēkṣamāṇaśca mahīṁ sarvāṁ tāmanvavēkṣata||1||

saṁtānakalatābhiśca pādapairupaśōbhitām |
divyagandharasōpētāṁ sarvataḥ samalaṁkr̥tām||2|

tāṁ sa nandanasaṁkāśāṁ mr̥gapakṣibhi rāvr̥tāṁ|
harmyaprāsāda saṁbhādhāṁ kōkilākulanisvanām|| 3||

kāñcanōtpalapadmābhiḥ vāpībhirupaśōbhitām|
bahvāsanakuthōpētāṁ bahubhūmi gr̥hāyutām||4||

sarvartukusumai ramyāṁ phalavadbhiśca pādapaiḥ|
puṣpitānāṁ aśōkānāṁ śriyā sūryōdayaprabhām||5||

pradīptamiva tatrasthō mārutiḥ samudaikṣata|
niṣpatraśākhāṁ vihagaiḥ kriyamānā mivāsakr̥t||6||

viniṣpatadbhiḥ śataśaḥ citraiḥ puṣpāvataṁsakaiḥ|
amūlapuṣpanicitaiḥ aśōkaiḥ śōkanāśanaiḥ||7||

puṣpabhārātibhāraiśca spr̥śadbhiriva mēdinīṁ|
karṇikāraiḥ kuśumitaiḥ kiṁśukaiśca supuṣpitaiḥ||8||

sa dēśaḥ prabhayā tēṣāṁ pradīpta iva parvataḥ|
punnagā saptavarṇāśca campakōddālakāstathā||9||

vivr̥ddhamūlā bahavaḥ śōbhantē sma supuṣpitāḥ|
śātakumbhanibhāḥ kēcit kēcidagni śikhōpamāḥ||10||

nīlāṅjananibhāḥ kēcit tatrā'śōkā sahasraśaḥ|
nandanaṁ vividhōdyānaṁ citraṁ caitrarathaṁ yathā||11||

ativr̥tta mivācintyaṁ divyaṁ ramyaṁ śriyā vr̥taṁ|
dvitīya miva cākāśaṁ puṣpajyōti rgaṇāyutam ||12||

puṣparatnaśatai ścitraṁ pañcamaṁ sāgaraṁ yathā |
sarvartupuṣpairnicitaṁ pādapairmadhugandibhiḥ||13||

nānāninādairudyānaṁ ramyaṁ mr̥gagaṇairdvijaiḥ|
anēka gandhapravahaṁ puṇyagandhaṁ manōramam||14||

śailēṁdramiva gandhāḍhyaṁ dvitīyaṁ gandhamādanam|
aśōkavanikāyāṁ tu tasyāṁ vānarapuṁgavaḥ ||15||

sadadarśā vidūrasthaṁ caityaprāsāda mucchritam|
madhyē stambha sahasrēṇa sthitaṁ kailāsapāṇḍuram||16||

pravāḷākr̥ta sōpānaṁ taptakāñcanavēdikaṁ|
muṣṇantamiva cakṣūṁṣi dyōtamānamiva śriyā||17||

vimalaṁ prāṁśubhāvatvā dullikhanta mivāmbaram|
tatō malina saṁvītāṁ rākṣasībhiḥ samāvr̥tām||18||

upavāsakr̥śāṁ dīnāṁ niśsvasantīṁ punaḥ punaḥ|
dadarśa śuklapakṣādau candrarēkhāmivāmalām||19||

mandaṁ prakhyāyamānēna rūpēṇa ruciraprabhāṁ|
pinaddhāṁ dhūmajālēna śikhāmiva vibhāvasōḥ||20||

pītēnaikēna saṁvītāṁ kliṣṭēnōttamavāsasā|
sapaṅkāṁ analaṅkāraṁ vipadmāmiva padminīm ||21||

vrīḍitāṁ duḥkhasaṁtaptāṁ parimlānāṁ tapasvinīm|
grahēṇāṅgārakēṇēva pīḍitāmiva rōhiṇīm||22||

aśrupūrṇamukhīṁ dīnāṁ kr̥śāmanaśanēna ca|
śōkadhyānaparāṁ dīnāṁ nityaṁ duḥkhaparāyaṇām||23||

priyaṁ janamapaśyaṁtīṁ paśyantīṁ rākṣasīgaṇam|
svagaṇēna mr̥gīṁ hīnāṁ śvagaṇābhivr̥tā miva||24||

nīlanāgābhayāvēṇyā jaghanaṁ gata yaikayā|
nīlayā nīradāpāyē vanarājyā mahīmiva||25||

sukhārhaṁ duḥkhasaṁtaptāṁ vyasanānāṁ akōvidām|
tāṁ samīkṣya viśālākṣīṁ adhikaṁ malināṁ kr̥śām ||26||

tarkayāmāsa sītēti kāraṇairupapādibhiḥ|
hriyamāṇā tadā tēna rakṣasā kāmarūpiṇā||27||

yathārūpāhi dr̥ṣṭā vai tathā rūpēya maṅganā|
pūrṇa candrānanāṁ subhr̥̄ṁ cāruvr̥ttapayōdharām||28||

kurvantīṁ prabhayā dēvīṁ sarvā vitimirā diśaḥ|
tāṁ nīlakēśīṁ bimbōṣṭīṁ sumadhyām supratiṣṭitām||29||

sītāṁ padmapalāśākṣīṁ manmathasya ratiṁ yathā|
iṣṭāṁ sarvasya jagataḥ pūrṇacandra prabhāmiva ||30||

bhūmau sutanumāsīnāṁ niyatāmiva tāpasīṁ |
niśsvāsabahuḷāṁ bhīruṁ bhujagēndra vadhūmiva ||31||

śōkajālēna mahatā vitatēna na rājatīm|
saṁsaktāṁ dhūmajālēna śikhāmiva vibhāvasōḥ||32||

tāṁ smr̥tīmiva sandigdhām vr̥ddhiṁ nipatitāmiva|
vihatā miva ca śraddhāṁ āśāṁ pratihatāmiva||33||

sōpasargāṁ yathāsiddhiṁ buddhiṁ sa kaluṣāmiva|
abhūtēnāpavādēna kīrtiṁ nipatitāmiva ||34||

rāmōparōdhavyadhitāṁ rakṣōharaṇa karśitām|
abalāṁ mr̥gaśābākṣīṁ vīkṣamāṇāṁ tata stataḥ||35||

bhāṣpāmbuparipūrṇēna kr̥ṣṇavakrākṣipakṣmaṇā|
vadanēnāprasannēna niśsvasantīṁ punaḥ punaḥ||36||

malapaṅkadharāṁ dīnāṁ maṇḍanārhāṁ amaṇḍitām|
prabhāṁ nakṣatrarājasya kālamēghairivāvr̥tām||37||

tasya saṁdidihē buddhiḥ muhuḥ sītāṁ nirīkṣyatu|
āmnāyānāṁ ayōgēna vidyāṁ praśithilāmiva||38||

duḥkhēna bubudhē sītāṁ hanumānanalaṅkr̥tām|
saṁskārēṇa yathā hīnāṁ vācaṁ arthāṁtaraṁ gatam||39||

tāṁ samīkṣya viśālākṣīṁ rājaputrīṁ aniṁditām|
tarkayāmāsa sītēti kāraṇairupapādibhiḥ||40||

vaidēhyā yāni cāṅgēṣu tadā rāmō'nvakīrtayat|
tān ābharaṇajālāni gātraśōbhīnyalakṣayat||41||

sukr̥tau karṇavēṣṭau ca śvadaṁṣṭrau ca susaṁsthitau|
maṇividruma citrāṇi hastēṣvābharaṇāni ca ||42||

śyāmāni cirayuktatvāt tathā saṁsthānavaṁti ca|
tānyē vaitāni manyē'haṁ yāni rāmō'nvakīrtayat||43||

tatrayā nyavahīnāni tānyahaṁ nōpalakṣayē |
yānyasyā nāvahīnāni tān imāni nasaṁśayaḥ||44||

pītaṁ kanakapaṭṭābhaṁ srastaṁ tadvasanaṁ śubham|
uttarīyaṁ nagāsaktaṁ tadā draṣṭuṁ plavaṅgamaiḥ||45||

bhūṣaṇāni ca mukhyāni dr̥ṣṭāni dharaṇī talē|
anayaivāpaviddāni svanavanti mahanti ca||46||

idaṁ ciragr̥hītatvāt vyasanaṁ kliṣṭavattaram|
tathā'pi nūnaṁ tadvarṇaṁ tathā śrīmat yathētarat||47||

iyaṁ kanakavarṇāṅgī rāmasya mahiṣī priyā |
praṇaṣṭā'pi satī yā'sya manasō na praṇasyati||48||

iyaṁ sā yatkr̥tē rāmaścaturbhiḥ paritapyatē|
kāruṇyē nānr̥śaṁsyēna śōkēna madanēna ca||49||

strī praṇaṣṭēti kāruṇyāt āśritētyānr̥śaṁsyataḥ|
patnī naṣṭēti śōkēna priyēti madanēna ca||50||

asyā dēvyā yathā rūpaṁ aṅgapratyaṅga sauṣṭavam|
rāmasya ca yathārūpaṁ tasyēya masitēkṣaṇā||51||

asyā dēvyā manastasmin tasya cāsyāṁ pratiṣṭitam|
tēnēyaṁ sa ca dharmātmā muhūrtamapi jīvati||52||

duṣkaraṁ kr̥tavān rāmō hīnōyadanayā prabhuḥ|
dhāraya tyātmanō dēhaṁ na śōkē nāvasīdati||53||

duṣkaraṁkurutē rāmō ya imāṁ mattakāsinīm|
sītāṁ vinā mahābāhuḥ muhūrtamapi jīvati||54||

ēvaṁ sītāṁ tadā dr̥ṣṭvā hr̥ṣṭaḥ pavana saṁbhavaḥ|
jagāma manasā rāmaṁ praśaśaṁsa ca taṁ prabhum||55||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśatsahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē pañcadaśassargaḥ||

||ōm tat sat||

|| Om tat sat ||